Category: Bhakti Yoga

श्री ब्रह्म संहिता- Śrī Brahma-saṁhitā in Sanskrit – Hindi

श्री ब्रह्म संहिता (1) ईश्वरः परमः कृष्णः सच्चिदानन्दविग्रहः। अनादिरादिर्गोविन्दः सर्वकारणकारणम्॥ (2) चिन्तामणिप्रकरसद्मसु कल्पवृक्ष लक्षावृतेषु सुरभीरभिपालयन्तम्। लक्ष्मी सहस्रशतसम्भ्रमसेवयमानं गोविन्दमादिपुरुषं तमहं भजामि॥ (3) वेणुं क्वणन्तमरविन्ददलायताक्षं बर्हावतं समसिताम्बुदसुन्दराङ्गम्। कन्दर्पकोटिकमनीयविशेषशोभं गोविन्दमादिपुरुषं तमहं भजामि॥ (4) आलोलचन्द्रकलसद्ववनमाल्यवंशी रत्नागदं प्रणयकेलिकलाविलासम्। श्यामं त्रिभंगललितं नियतप्रकाशं गोविन्दमादिपुरुषं तमहं भजामि॥ (5)…

Read More

Gopi Geet – The Gopīs’ Songs of Separation in Sanskrit – Hindi and English

॥ गोपीगीतम् ॥ गोप्य ऊचुः । जयति तेऽधिकं जन्मना व्रजः     श्रयत इन्दिरा शश्वदत्र हि । दयित दृश्यतां दिक्षु तावका-     स्त्वयि धृतासवस्त्वां विचिन्वते ॥ १॥ शरदुदाशये साधुजातस-     त्सरसिजोदरश्रीमुषा दृशा । सुरतनाथ तेऽशुल्कदासिका     वरद…

Read More

How to Chant ?

Srila Prabhupada Pranati 1)  nama om vishnu-padaya krishna-preshthaya bhu-tale      srimate bhaktivedanta-svamin iti namine       (Chant one time ) 2) namas te sarasvate deve gaura-vani-pracarine     nirvisesha-sunyavadi-pascatya-desa-tarine (Chant one time ) Panca-tattva Maha-mantra 3) (jaya) sri-krishna-caitanya prabhu…

Read More

Shikshashtakam / शिक्षाष्टकं

(1) ceto-darpaṇa-mārjanaḿ bhava-mahā-dāvāgni-nirvāpaṇaḿ śreyaḥ-kairava-candrikā-vitaraṇaḿ vidyā-vadhū-jīvanam ānandāmbudhi-vardhanaḿ prati-padaḿ pūrṇāmṛtāsvādanaḿ sarvātma-snapanaḿ paraḿ vijayate śrī-kṛṣṇa-sańkīrtanam (2) nāmnām akāri bahudhā nija-sarva-śaktis tatrārpitā niyamitaḥ smaraṇe na kālaḥ etādṛśī tava kṛpā bhagavan mamāpi durdaivam īdṛśam ihājani nānurāgaḥ (3) tṛṇād api sunīcena taror api sahiṣṇunā amāninā mānadena…

Read More

Must seek a bonafide Spiritual Master or Guru

तस्माद् गुरुं प्रपद्येत जिज्ञासु: श्रेय उत्तमम् । शाब्दे परे च निष्णातं ब्रह्मण्युपशमाश्रयम् ॥ २१ ॥ tasmād guruṁ prapadyeta jijñāsuḥ śreya uttamam śābde pare ca niṣṇātaṁ brahmaṇy upaśamāśrayam Therefore any person who seriously desires real happiness must seek a bonafide spiritual…

Read More

You must approach a bonafide Spiritual Master or Guru

“tad-vijṣānārthaṁ sa gurum eva abhigacchet śrotriyaṁ brahma-niṣṭham“ This is essential. Ācāryopāsanam. This is Vedic instruction. If you at all interested in the understanding of spiritual subject matter, then you must approach a bonafide spiritual master. abhigacchet means “must”. It is not that if you…

Read More