Category: Meditation

How To Offer Bhoga to Lord Shree Krishna

1. Prayer to Srila Prabhupada: nama oṁ viṣṇu-pādāya kṛṣṇa-preṣṭhāya bhū-tale śrīmate bhaktivedānta-svāmin iti nāmine I offer my respectful obeisances unto His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, who is very dear to Lord Kṛṣṇa, having taken shelter at His…

Read More

Janmashtami Celebration 2021 – Hare Krishna Solutions

  Links to all Articles used for Abhisheik and Arati are in the Description Below Janmastami marks the Apperance Day of the Supreme Personality of Godhead Lord Shri Krishna. Gopal :- https://harekrishnasolutions.com/product-category/deities/krishna-deities/gopal-deity/ Watch Gopal Video :- https://youtu.be/gel7l5UbR3E This Festival is…

Read More

Srila Prabhupada’s Prayer to the Lotus Feet of Kṛṣṇa in Jaladuta Ship

kṛṣṇa taba puṇya habe bhāi e-puṇya koribe jabe rādhārāṇī khusī habe dhruva ati boli tomā tāi Translation: I emphatically say to you, O brothers, you will obtain your good fortune from the Supreme Lord Kṛṣṇa only when Śrīmatī Rādhārāṇī becomes…

Read More

Gopi Geet – The Gopīs’ Songs of Separation in Sanskrit – Hindi and English

॥ गोपीगीतम् ॥ गोप्य ऊचुः । जयति तेऽधिकं जन्मना व्रजः     श्रयत इन्दिरा शश्वदत्र हि । दयित दृश्यतां दिक्षु तावका-     स्त्वयि धृतासवस्त्वां विचिन्वते ॥ १॥ शरदुदाशये साधुजातस-     त्सरसिजोदरश्रीमुषा दृशा । सुरतनाथ तेऽशुल्कदासिका     वरद…

Read More

Gopi Geet – Song of Gopi – Sloka 1

jayati te ‘dhikaṁ janmanā vrajaḥ śrayata indirā śaśvad atra hi dayita dṛśyatāṁ dikṣu tāvakās tvayi dhṛtāsavas tvāṁ vicinvate The gopīs said: O beloved, Your birth in the land of Vraja has made it exceedingly glorious, and thus Indirā, the goddess…

Read More

How to Chant ?

Srila Prabhupada Pranati 1)  nama om vishnu-padaya krishna-preshthaya bhu-tale      srimate bhaktivedanta-svamin iti namine       (Chant one time ) 2) namas te sarasvate deve gaura-vani-pracarine     nirvisesha-sunyavadi-pascatya-desa-tarine (Chant one time ) Panca-tattva Maha-mantra 3) (jaya) sri-krishna-caitanya prabhu…

Read More

Shikshashtakam / शिक्षाष्टकं

(1) ceto-darpaṇa-mārjanaḿ bhava-mahā-dāvāgni-nirvāpaṇaḿ śreyaḥ-kairava-candrikā-vitaraṇaḿ vidyā-vadhū-jīvanam ānandāmbudhi-vardhanaḿ prati-padaḿ pūrṇāmṛtāsvādanaḿ sarvātma-snapanaḿ paraḿ vijayate śrī-kṛṣṇa-sańkīrtanam (2) nāmnām akāri bahudhā nija-sarva-śaktis tatrārpitā niyamitaḥ smaraṇe na kālaḥ etādṛśī tava kṛpā bhagavan mamāpi durdaivam īdṛśam ihājani nānurāgaḥ (3) tṛṇād api sunīcena taror api sahiṣṇunā amāninā mānadena…

Read More

How to honour the Spiritual Master or Guru

sākṣād-dharitvena samasta-śāstrair uktas tathā bhāvyata eva sadbhiḥ kintu prabhor yaḥ priya eva tasya vande guroḥ śrī-caraṇāravindam “The spiritual master is to be honoured as much as the Supreme Lord because he is the most confidential servitor of the Lord. This…

Read More

Must seek a bonafide Spiritual Master or Guru

तस्माद् गुरुं प्रपद्येत जिज्ञासु: श्रेय उत्तमम् । शाब्दे परे च निष्णातं ब्रह्मण्युपशमाश्रयम् ॥ २१ ॥ tasmād guruṁ prapadyeta jijñāsuḥ śreya uttamam śābde pare ca niṣṇātaṁ brahmaṇy upaśamāśrayam Therefore any person who seriously desires real happiness must seek a bonafide spiritual…

Read More

You must approach a bonafide Spiritual Master or Guru

“tad-vijṣānārthaṁ sa gurum eva abhigacchet śrotriyaṁ brahma-niṣṭham“ This is essential. Ācāryopāsanam. This is Vedic instruction. If you at all interested in the understanding of spiritual subject matter, then you must approach a bonafide spiritual master. abhigacchet means “must”. It is not that if you…

Read More

Meditation

ekaikaśo ’ṅgāni dhiyānubhāvayet  pādādi yāvad dhasitaṁ gadābhṛtaḥ jitaṁ jitaṁ sthānam apohya dhārayet paraṁ paraṁ śuddhyati dhīr yathā yathā Synonyms: eka–ekaśaḥ — one to one, or one after another; aṅgāni — limbs; dhiyā — by attention; anubhāvayet — meditate upon; pāda–ādi — legs, etc; yāvat — until; hasitam — smiling; gadā–bhṛtaḥ — the Personality of Godhead; jitam jitam —…

Read More