Category: Bhakti Yoga

How To Offer Bhoga to Lord Shree Krishna

1. Prayer to Srila Prabhupada: nama oṁ viṣṇu-pādāya kṛṣṇa-preṣṭhāya bhū-tale śrīmate bhaktivedānta-svāmin iti nāmine I offer my respectful obeisances unto His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, who is very dear to Lord Kṛṣṇa, having taken shelter at His…

Read More

How to Chant ?

Srila Prabhupada Pranati 1)  nama om vishnu-padaya krishna-preshthaya bhu-tale      srimate bhaktivedanta-svamin iti namine       (Chant one time ) 2) namas te sarasvate deve gaura-vani-pracarine     nirvisesha-sunyavadi-pascatya-desa-tarine (Chant one time ) Panca-tattva Maha-mantra 3) (jaya) sri-krishna-caitanya prabhu…

Read More

Shikshashtakam / शिक्षाष्टकं

(1) ceto-darpaṇa-mārjanaḿ bhava-mahā-dāvāgni-nirvāpaṇaḿ śreyaḥ-kairava-candrikā-vitaraṇaḿ vidyā-vadhū-jīvanam ānandāmbudhi-vardhanaḿ prati-padaḿ pūrṇāmṛtāsvādanaḿ sarvātma-snapanaḿ paraḿ vijayate śrī-kṛṣṇa-sańkīrtanam (2) nāmnām akāri bahudhā nija-sarva-śaktis tatrārpitā niyamitaḥ smaraṇe na kālaḥ etādṛśī tava kṛpā bhagavan mamāpi durdaivam īdṛśam ihājani nānurāgaḥ (3) tṛṇād api sunīcena taror api sahiṣṇunā amāninā mānadena…

Read More

How to honour the Spiritual Master or Guru

sākṣād-dharitvena samasta-śāstrair uktas tathā bhāvyata eva sadbhiḥ kintu prabhor yaḥ priya eva tasya vande guroḥ śrī-caraṇāravindam “The spiritual master is to be honoured as much as the Supreme Lord because he is the most confidential servitor of the Lord. This…

Read More

Must seek a bonafide Spiritual Master or Guru

तस्माद् गुरुं प्रपद्येत जिज्ञासु: श्रेय उत्तमम् । शाब्दे परे च निष्णातं ब्रह्मण्युपशमाश्रयम् ॥ २१ ॥ tasmād guruṁ prapadyeta jijñāsuḥ śreya uttamam śābde pare ca niṣṇātaṁ brahmaṇy upaśamāśrayam Therefore any person who seriously desires real happiness must seek a bonafide spiritual…

Read More

You must approach a bonafide Spiritual Master or Guru

“tad-vijṣānārthaṁ sa gurum eva abhigacchet śrotriyaṁ brahma-niṣṭham“ This is essential. Ācāryopāsanam. This is Vedic instruction. If you at all interested in the understanding of spiritual subject matter, then you must approach a bonafide spiritual master. abhigacchet means “must”. It is not that if you…

Read More