Author: Hare Krishna Solutions

श्री दशावतार – स्तोत्र ( गीता- गोविंदा से)-जयदेव गोस्वामी द्वारा

जयदेव गोस्वामी द्वारा श्री दशावतार – स्तोत्र ( गीता- गोविंदा से) (1) प्रलय पयोधि-जले धृतवान् असि वेदम् विहित वहित्र-चरित्रम् अखेदम् केशव धृत-मीन-शरीर, जय जगदीश हरे (2) क्षितिर् इह विपुलतरे तिष्ठति तव पृष्ठे धरणि- धारण-किण चक्र-गरिष्ठे केशव धृत-कूर्म-शरीर जय जगदीश हरे…

Read More

Janmashtami Celebration 2021 – Hare Krishna Solutions

  Links to all Articles used for Abhisheik and Arati are in the Description Below Janmastami marks the Apperance Day of the Supreme Personality of Godhead Lord Shri Krishna. Gopal :- https://harekrishnasolutions.com/product-category/deities/krishna-deities/gopal-deity/ Watch Gopal Video :- https://youtu.be/gel7l5UbR3E This Festival is…

Read More

Gopi Geet – The Gopīs’ Songs of Separation in Sanskrit – Hindi and English

॥ गोपीगीतम् ॥ गोप्य ऊचुः । जयति तेऽधिकं जन्मना व्रजः     श्रयत इन्दिरा शश्वदत्र हि । दयित दृश्यतां दिक्षु तावका-     स्त्वयि धृतासवस्त्वां विचिन्वते ॥ १॥ शरदुदाशये साधुजातस-     त्सरसिजोदरश्रीमुषा दृशा । सुरतनाथ तेऽशुल्कदासिका     वरद…

Read More

How to Chant ?

Srila Prabhupada Pranati 1)  nama om vishnu-padaya krishna-preshthaya bhu-tale      srimate bhaktivedanta-svamin iti namine       (Chant one time ) 2) namas te sarasvate deve gaura-vani-pracarine     nirvisesha-sunyavadi-pascatya-desa-tarine (Chant one time ) Panca-tattva Maha-mantra 3) (jaya) sri-krishna-caitanya prabhu…

Read More

Shikshashtakam / शिक्षाष्टकं

(1) ceto-darpaṇa-mārjanaḿ bhava-mahā-dāvāgni-nirvāpaṇaḿ śreyaḥ-kairava-candrikā-vitaraṇaḿ vidyā-vadhū-jīvanam ānandāmbudhi-vardhanaḿ prati-padaḿ pūrṇāmṛtāsvādanaḿ sarvātma-snapanaḿ paraḿ vijayate śrī-kṛṣṇa-sańkīrtanam (2) nāmnām akāri bahudhā nija-sarva-śaktis tatrārpitā niyamitaḥ smaraṇe na kālaḥ etādṛśī tava kṛpā bhagavan mamāpi durdaivam īdṛśam ihājani nānurāgaḥ (3) tṛṇād api sunīcena taror api sahiṣṇunā amāninā mānadena…

Read More

Must seek a bonafide Spiritual Master or Guru

तस्माद् गुरुं प्रपद्येत जिज्ञासु: श्रेय उत्तमम् । शाब्दे परे च निष्णातं ब्रह्मण्युपशमाश्रयम् ॥ २१ ॥ tasmād guruṁ prapadyeta jijñāsuḥ śreya uttamam śābde pare ca niṣṇātaṁ brahmaṇy upaśamāśrayam Therefore any person who seriously desires real happiness must seek a bonafide spiritual…

Read More

You must approach a bonafide Spiritual Master or Guru

“tad-vijṣānārthaṁ sa gurum eva abhigacchet śrotriyaṁ brahma-niṣṭham“ This is essential. Ācāryopāsanam. This is Vedic instruction. If you at all interested in the understanding of spiritual subject matter, then you must approach a bonafide spiritual master. abhigacchet means “must”. It is not that if you…

Read More

Srila Prabhupada on deity worship

śrī-vigrahārādhana-nitya-nānā- śṛṅgāra-tan-mandira-mārjanādau yuktasya bhaktāṁś ca niyuñjato ’pi vande guroḥ śrī-caraṇāravindam The spiritual master’s duty is to engage the disciples in worshiping the Deity, śrī-vigraha. In all of our one hundred centers, we engage in Deity worship. Here in Stockholm this worship has not yet been fully…

Read More

Meditation

ekaikaśo ’ṅgāni dhiyānubhāvayet  pādādi yāvad dhasitaṁ gadābhṛtaḥ jitaṁ jitaṁ sthānam apohya dhārayet paraṁ paraṁ śuddhyati dhīr yathā yathā Synonyms: eka–ekaśaḥ — one to one, or one after another; aṅgāni — limbs; dhiyā — by attention; anubhāvayet — meditate upon; pāda–ādi — legs, etc; yāvat — until; hasitam — smiling; gadā–bhṛtaḥ — the Personality of Godhead; jitam jitam —…

Read More